Declension table of ?vikliṣṭa

Deva

NeuterSingularDualPlural
Nominativevikliṣṭam vikliṣṭe vikliṣṭāni
Vocativevikliṣṭa vikliṣṭe vikliṣṭāni
Accusativevikliṣṭam vikliṣṭe vikliṣṭāni
Instrumentalvikliṣṭena vikliṣṭābhyām vikliṣṭaiḥ
Dativevikliṣṭāya vikliṣṭābhyām vikliṣṭebhyaḥ
Ablativevikliṣṭāt vikliṣṭābhyām vikliṣṭebhyaḥ
Genitivevikliṣṭasya vikliṣṭayoḥ vikliṣṭānām
Locativevikliṣṭe vikliṣṭayoḥ vikliṣṭeṣu

Compound vikliṣṭa -

Adverb -vikliṣṭam -vikliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria