Declension table of ?viklavānanā

Deva

FeminineSingularDualPlural
Nominativeviklavānanā viklavānane viklavānanāḥ
Vocativeviklavānane viklavānane viklavānanāḥ
Accusativeviklavānanām viklavānane viklavānanāḥ
Instrumentalviklavānanayā viklavānanābhyām viklavānanābhiḥ
Dativeviklavānanāyai viklavānanābhyām viklavānanābhyaḥ
Ablativeviklavānanāyāḥ viklavānanābhyām viklavānanābhyaḥ
Genitiveviklavānanāyāḥ viklavānanayoḥ viklavānanānām
Locativeviklavānanāyām viklavānanayoḥ viklavānanāsu

Adverb -viklavānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria