Declension table of ?viklavānana

Deva

NeuterSingularDualPlural
Nominativeviklavānanam viklavānane viklavānanāni
Vocativeviklavānana viklavānane viklavānanāni
Accusativeviklavānanam viklavānane viklavānanāni
Instrumentalviklavānanena viklavānanābhyām viklavānanaiḥ
Dativeviklavānanāya viklavānanābhyām viklavānanebhyaḥ
Ablativeviklavānanāt viklavānanābhyām viklavānanebhyaḥ
Genitiveviklavānanasya viklavānanayoḥ viklavānanānām
Locativeviklavānane viklavānanayoḥ viklavānaneṣu

Compound viklavānana -

Adverb -viklavānanam -viklavānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria