Declension table of ?viklavānana

Deva

MasculineSingularDualPlural
Nominativeviklavānanaḥ viklavānanau viklavānanāḥ
Vocativeviklavānana viklavānanau viklavānanāḥ
Accusativeviklavānanam viklavānanau viklavānanān
Instrumentalviklavānanena viklavānanābhyām viklavānanaiḥ
Dativeviklavānanāya viklavānanābhyām viklavānanebhyaḥ
Ablativeviklavānanāt viklavānanābhyām viklavānanebhyaḥ
Genitiveviklavānanasya viklavānanayoḥ viklavānanānām
Locativeviklavānane viklavānanayoḥ viklavānaneṣu

Compound viklavānana -

Adverb -viklavānanam -viklavānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria