Declension table of ?viklavānanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viklavānanaḥ | viklavānanau | viklavānanāḥ |
Vocative | viklavānana | viklavānanau | viklavānanāḥ |
Accusative | viklavānanam | viklavānanau | viklavānanān |
Instrumental | viklavānanena | viklavānanābhyām | viklavānanaiḥ |
Dative | viklavānanāya | viklavānanābhyām | viklavānanebhyaḥ |
Ablative | viklavānanāt | viklavānanābhyām | viklavānanebhyaḥ |
Genitive | viklavānanasya | viklavānanayoḥ | viklavānanānām |
Locative | viklavānane | viklavānanayoḥ | viklavānaneṣu |