Declension table of ?viklavā

Deva

FeminineSingularDualPlural
Nominativeviklavā viklave viklavāḥ
Vocativeviklave viklave viklavāḥ
Accusativeviklavām viklave viklavāḥ
Instrumentalviklavayā viklavābhyām viklavābhiḥ
Dativeviklavāyai viklavābhyām viklavābhyaḥ
Ablativeviklavāyāḥ viklavābhyām viklavābhyaḥ
Genitiveviklavāyāḥ viklavayoḥ viklavānām
Locativeviklavāyām viklavayoḥ viklavāsu

Adverb -viklavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria