Declension table of viklava

Deva

MasculineSingularDualPlural
Nominativeviklavaḥ viklavau viklavāḥ
Vocativeviklava viklavau viklavāḥ
Accusativeviklavam viklavau viklavān
Instrumentalviklavena viklavābhyām viklavaiḥ viklavebhiḥ
Dativeviklavāya viklavābhyām viklavebhyaḥ
Ablativeviklavāt viklavābhyām viklavebhyaḥ
Genitiveviklavasya viklavayoḥ viklavānām
Locativeviklave viklavayoḥ viklaveṣu

Compound viklava -

Adverb -viklavam -viklavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria