Declension table of ?viklānta

Deva

MasculineSingularDualPlural
Nominativeviklāntaḥ viklāntau viklāntāḥ
Vocativeviklānta viklāntau viklāntāḥ
Accusativeviklāntam viklāntau viklāntān
Instrumentalviklāntena viklāntābhyām viklāntaiḥ viklāntebhiḥ
Dativeviklāntāya viklāntābhyām viklāntebhyaḥ
Ablativeviklāntāt viklāntābhyām viklāntebhyaḥ
Genitiveviklāntasya viklāntayoḥ viklāntānām
Locativeviklānte viklāntayoḥ viklānteṣu

Compound viklānta -

Adverb -viklāntam -viklāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria