Declension table of ?vikīrṇamūrdhajā

Deva

FeminineSingularDualPlural
Nominativevikīrṇamūrdhajā vikīrṇamūrdhaje vikīrṇamūrdhajāḥ
Vocativevikīrṇamūrdhaje vikīrṇamūrdhaje vikīrṇamūrdhajāḥ
Accusativevikīrṇamūrdhajām vikīrṇamūrdhaje vikīrṇamūrdhajāḥ
Instrumentalvikīrṇamūrdhajayā vikīrṇamūrdhajābhyām vikīrṇamūrdhajābhiḥ
Dativevikīrṇamūrdhajāyai vikīrṇamūrdhajābhyām vikīrṇamūrdhajābhyaḥ
Ablativevikīrṇamūrdhajāyāḥ vikīrṇamūrdhajābhyām vikīrṇamūrdhajābhyaḥ
Genitivevikīrṇamūrdhajāyāḥ vikīrṇamūrdhajayoḥ vikīrṇamūrdhajānām
Locativevikīrṇamūrdhajāyām vikīrṇamūrdhajayoḥ vikīrṇamūrdhajāsu

Adverb -vikīrṇamūrdhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria