Declension table of ?vikīrṇamūrdhaja

Deva

NeuterSingularDualPlural
Nominativevikīrṇamūrdhajam vikīrṇamūrdhaje vikīrṇamūrdhajāni
Vocativevikīrṇamūrdhaja vikīrṇamūrdhaje vikīrṇamūrdhajāni
Accusativevikīrṇamūrdhajam vikīrṇamūrdhaje vikīrṇamūrdhajāni
Instrumentalvikīrṇamūrdhajena vikīrṇamūrdhajābhyām vikīrṇamūrdhajaiḥ
Dativevikīrṇamūrdhajāya vikīrṇamūrdhajābhyām vikīrṇamūrdhajebhyaḥ
Ablativevikīrṇamūrdhajāt vikīrṇamūrdhajābhyām vikīrṇamūrdhajebhyaḥ
Genitivevikīrṇamūrdhajasya vikīrṇamūrdhajayoḥ vikīrṇamūrdhajānām
Locativevikīrṇamūrdhaje vikīrṇamūrdhajayoḥ vikīrṇamūrdhajeṣu

Compound vikīrṇamūrdhaja -

Adverb -vikīrṇamūrdhajam -vikīrṇamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria