Declension table of ?vikīrṇamūrdhajaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikīrṇamūrdhajaḥ | vikīrṇamūrdhajau | vikīrṇamūrdhajāḥ |
Vocative | vikīrṇamūrdhaja | vikīrṇamūrdhajau | vikīrṇamūrdhajāḥ |
Accusative | vikīrṇamūrdhajam | vikīrṇamūrdhajau | vikīrṇamūrdhajān |
Instrumental | vikīrṇamūrdhajena | vikīrṇamūrdhajābhyām | vikīrṇamūrdhajaiḥ |
Dative | vikīrṇamūrdhajāya | vikīrṇamūrdhajābhyām | vikīrṇamūrdhajebhyaḥ |
Ablative | vikīrṇamūrdhajāt | vikīrṇamūrdhajābhyām | vikīrṇamūrdhajebhyaḥ |
Genitive | vikīrṇamūrdhajasya | vikīrṇamūrdhajayoḥ | vikīrṇamūrdhajānām |
Locative | vikīrṇamūrdhaje | vikīrṇamūrdhajayoḥ | vikīrṇamūrdhajeṣu |