Declension table of ?vikīrṇamūrdhaja

Deva

MasculineSingularDualPlural
Nominativevikīrṇamūrdhajaḥ vikīrṇamūrdhajau vikīrṇamūrdhajāḥ
Vocativevikīrṇamūrdhaja vikīrṇamūrdhajau vikīrṇamūrdhajāḥ
Accusativevikīrṇamūrdhajam vikīrṇamūrdhajau vikīrṇamūrdhajān
Instrumentalvikīrṇamūrdhajena vikīrṇamūrdhajābhyām vikīrṇamūrdhajaiḥ vikīrṇamūrdhajebhiḥ
Dativevikīrṇamūrdhajāya vikīrṇamūrdhajābhyām vikīrṇamūrdhajebhyaḥ
Ablativevikīrṇamūrdhajāt vikīrṇamūrdhajābhyām vikīrṇamūrdhajebhyaḥ
Genitivevikīrṇamūrdhajasya vikīrṇamūrdhajayoḥ vikīrṇamūrdhajānām
Locativevikīrṇamūrdhaje vikīrṇamūrdhajayoḥ vikīrṇamūrdhajeṣu

Compound vikīrṇamūrdhaja -

Adverb -vikīrṇamūrdhajam -vikīrṇamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria