Declension table of ?vikīrṇakeśā

Deva

FeminineSingularDualPlural
Nominativevikīrṇakeśā vikīrṇakeśe vikīrṇakeśāḥ
Vocativevikīrṇakeśe vikīrṇakeśe vikīrṇakeśāḥ
Accusativevikīrṇakeśām vikīrṇakeśe vikīrṇakeśāḥ
Instrumentalvikīrṇakeśayā vikīrṇakeśābhyām vikīrṇakeśābhiḥ
Dativevikīrṇakeśāyai vikīrṇakeśābhyām vikīrṇakeśābhyaḥ
Ablativevikīrṇakeśāyāḥ vikīrṇakeśābhyām vikīrṇakeśābhyaḥ
Genitivevikīrṇakeśāyāḥ vikīrṇakeśayoḥ vikīrṇakeśānām
Locativevikīrṇakeśāyām vikīrṇakeśayoḥ vikīrṇakeśāsu

Adverb -vikīrṇakeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria