Declension table of ?vikīrṇa

Deva

MasculineSingularDualPlural
Nominativevikīrṇaḥ vikīrṇau vikīrṇāḥ
Vocativevikīrṇa vikīrṇau vikīrṇāḥ
Accusativevikīrṇam vikīrṇau vikīrṇān
Instrumentalvikīrṇena vikīrṇābhyām vikīrṇaiḥ vikīrṇebhiḥ
Dativevikīrṇāya vikīrṇābhyām vikīrṇebhyaḥ
Ablativevikīrṇāt vikīrṇābhyām vikīrṇebhyaḥ
Genitivevikīrṇasya vikīrṇayoḥ vikīrṇānām
Locativevikīrṇe vikīrṇayoḥ vikīrṇeṣu

Compound vikīrṇa -

Adverb -vikīrṇam -vikīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria