Declension table of vikhyāti

Deva

FeminineSingularDualPlural
Nominativevikhyātiḥ vikhyātī vikhyātayaḥ
Vocativevikhyāte vikhyātī vikhyātayaḥ
Accusativevikhyātim vikhyātī vikhyātīḥ
Instrumentalvikhyātyā vikhyātibhyām vikhyātibhiḥ
Dativevikhyātyai vikhyātaye vikhyātibhyām vikhyātibhyaḥ
Ablativevikhyātyāḥ vikhyāteḥ vikhyātibhyām vikhyātibhyaḥ
Genitivevikhyātyāḥ vikhyāteḥ vikhyātyoḥ vikhyātīnām
Locativevikhyātyām vikhyātau vikhyātyoḥ vikhyātiṣu

Compound vikhyāti -

Adverb -vikhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria