Declension table of vikhyāta

Deva

NeuterSingularDualPlural
Nominativevikhyātam vikhyāte vikhyātāni
Vocativevikhyāta vikhyāte vikhyātāni
Accusativevikhyātam vikhyāte vikhyātāni
Instrumentalvikhyātena vikhyātābhyām vikhyātaiḥ
Dativevikhyātāya vikhyātābhyām vikhyātebhyaḥ
Ablativevikhyātāt vikhyātābhyām vikhyātebhyaḥ
Genitivevikhyātasya vikhyātayoḥ vikhyātānām
Locativevikhyāte vikhyātayoḥ vikhyāteṣu

Compound vikhyāta -

Adverb -vikhyātam -vikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria