Declension table of vikhyāta

Deva

MasculineSingularDualPlural
Nominativevikhyātaḥ vikhyātau vikhyātāḥ
Vocativevikhyāta vikhyātau vikhyātāḥ
Accusativevikhyātam vikhyātau vikhyātān
Instrumentalvikhyātena vikhyātābhyām vikhyātaiḥ
Dativevikhyātāya vikhyātābhyām vikhyātebhyaḥ
Ablativevikhyātāt vikhyātābhyām vikhyātebhyaḥ
Genitivevikhyātasya vikhyātayoḥ vikhyātānām
Locativevikhyāte vikhyātayoḥ vikhyāteṣu

Compound vikhyāta -

Adverb -vikhyātam -vikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria