Declension table of ?vikheda

Deva

NeuterSingularDualPlural
Nominativevikhedam vikhede vikhedāni
Vocativevikheda vikhede vikhedāni
Accusativevikhedam vikhede vikhedāni
Instrumentalvikhedena vikhedābhyām vikhedaiḥ
Dativevikhedāya vikhedābhyām vikhedebhyaḥ
Ablativevikhedāt vikhedābhyām vikhedebhyaḥ
Genitivevikhedasya vikhedayoḥ vikhedānām
Locativevikhede vikhedayoḥ vikhedeṣu

Compound vikheda -

Adverb -vikhedam -vikhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria