Declension table of ?vikheda

Deva

MasculineSingularDualPlural
Nominativevikhedaḥ vikhedau vikhedāḥ
Vocativevikheda vikhedau vikhedāḥ
Accusativevikhedam vikhedau vikhedān
Instrumentalvikhedena vikhedābhyām vikhedaiḥ vikhedebhiḥ
Dativevikhedāya vikhedābhyām vikhedebhyaḥ
Ablativevikhedāt vikhedābhyām vikhedebhyaḥ
Genitivevikhedasya vikhedayoḥ vikhedānām
Locativevikhede vikhedayoḥ vikhedeṣu

Compound vikheda -

Adverb -vikhedam -vikhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria