Declension table of vikhānasa

Deva

MasculineSingularDualPlural
Nominativevikhānasaḥ vikhānasau vikhānasāḥ
Vocativevikhānasa vikhānasau vikhānasāḥ
Accusativevikhānasam vikhānasau vikhānasān
Instrumentalvikhānasena vikhānasābhyām vikhānasaiḥ vikhānasebhiḥ
Dativevikhānasāya vikhānasābhyām vikhānasebhyaḥ
Ablativevikhānasāt vikhānasābhyām vikhānasebhyaḥ
Genitivevikhānasasya vikhānasayoḥ vikhānasānām
Locativevikhānase vikhānasayoḥ vikhānaseṣu

Compound vikhānasa -

Adverb -vikhānasam -vikhānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria