Declension table of ?vikhāditaka

Deva

NeuterSingularDualPlural
Nominativevikhāditakam vikhāditake vikhāditakāni
Vocativevikhāditaka vikhāditake vikhāditakāni
Accusativevikhāditakam vikhāditake vikhāditakāni
Instrumentalvikhāditakena vikhāditakābhyām vikhāditakaiḥ
Dativevikhāditakāya vikhāditakābhyām vikhāditakebhyaḥ
Ablativevikhāditakāt vikhāditakābhyām vikhāditakebhyaḥ
Genitivevikhāditakasya vikhāditakayoḥ vikhāditakānām
Locativevikhāditake vikhāditakayoḥ vikhāditakeṣu

Compound vikhāditaka -

Adverb -vikhāditakam -vikhāditakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria