Declension table of ?vikhāda

Deva

MasculineSingularDualPlural
Nominativevikhādaḥ vikhādau vikhādāḥ
Vocativevikhāda vikhādau vikhādāḥ
Accusativevikhādam vikhādau vikhādān
Instrumentalvikhādena vikhādābhyām vikhādaiḥ vikhādebhiḥ
Dativevikhādāya vikhādābhyām vikhādebhyaḥ
Ablativevikhādāt vikhādābhyām vikhādebhyaḥ
Genitivevikhādasya vikhādayoḥ vikhādānām
Locativevikhāde vikhādayoḥ vikhādeṣu

Compound vikhāda -

Adverb -vikhādam -vikhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria