Declension table of vikhaṇḍita

Deva

NeuterSingularDualPlural
Nominativevikhaṇḍitam vikhaṇḍite vikhaṇḍitāni
Vocativevikhaṇḍita vikhaṇḍite vikhaṇḍitāni
Accusativevikhaṇḍitam vikhaṇḍite vikhaṇḍitāni
Instrumentalvikhaṇḍitena vikhaṇḍitābhyām vikhaṇḍitaiḥ
Dativevikhaṇḍitāya vikhaṇḍitābhyām vikhaṇḍitebhyaḥ
Ablativevikhaṇḍitāt vikhaṇḍitābhyām vikhaṇḍitebhyaḥ
Genitivevikhaṇḍitasya vikhaṇḍitayoḥ vikhaṇḍitānām
Locativevikhaṇḍite vikhaṇḍitayoḥ vikhaṇḍiteṣu

Compound vikhaṇḍita -

Adverb -vikhaṇḍitam -vikhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria