Declension table of vikhaṇḍita

Deva

MasculineSingularDualPlural
Nominativevikhaṇḍitaḥ vikhaṇḍitau vikhaṇḍitāḥ
Vocativevikhaṇḍita vikhaṇḍitau vikhaṇḍitāḥ
Accusativevikhaṇḍitam vikhaṇḍitau vikhaṇḍitān
Instrumentalvikhaṇḍitena vikhaṇḍitābhyām vikhaṇḍitaiḥ vikhaṇḍitebhiḥ
Dativevikhaṇḍitāya vikhaṇḍitābhyām vikhaṇḍitebhyaḥ
Ablativevikhaṇḍitāt vikhaṇḍitābhyām vikhaṇḍitebhyaḥ
Genitivevikhaṇḍitasya vikhaṇḍitayoḥ vikhaṇḍitānām
Locativevikhaṇḍite vikhaṇḍitayoḥ vikhaṇḍiteṣu

Compound vikhaṇḍita -

Adverb -vikhaṇḍitam -vikhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria