Declension table of vikhaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikhaṇḍitaḥ | vikhaṇḍitau | vikhaṇḍitāḥ |
Vocative | vikhaṇḍita | vikhaṇḍitau | vikhaṇḍitāḥ |
Accusative | vikhaṇḍitam | vikhaṇḍitau | vikhaṇḍitān |
Instrumental | vikhaṇḍitena | vikhaṇḍitābhyām | vikhaṇḍitaiḥ |
Dative | vikhaṇḍitāya | vikhaṇḍitābhyām | vikhaṇḍitebhyaḥ |
Ablative | vikhaṇḍitāt | vikhaṇḍitābhyām | vikhaṇḍitebhyaḥ |
Genitive | vikhaṇḍitasya | vikhaṇḍitayoḥ | vikhaṇḍitānām |
Locative | vikhaṇḍite | vikhaṇḍitayoḥ | vikhaṇḍiteṣu |