Declension table of ?vikhaṇḍin

Deva

MasculineSingularDualPlural
Nominativevikhaṇḍī vikhaṇḍinau vikhaṇḍinaḥ
Vocativevikhaṇḍin vikhaṇḍinau vikhaṇḍinaḥ
Accusativevikhaṇḍinam vikhaṇḍinau vikhaṇḍinaḥ
Instrumentalvikhaṇḍinā vikhaṇḍibhyām vikhaṇḍibhiḥ
Dativevikhaṇḍine vikhaṇḍibhyām vikhaṇḍibhyaḥ
Ablativevikhaṇḍinaḥ vikhaṇḍibhyām vikhaṇḍibhyaḥ
Genitivevikhaṇḍinaḥ vikhaṇḍinoḥ vikhaṇḍinām
Locativevikhaṇḍini vikhaṇḍinoḥ vikhaṇḍiṣu

Compound vikhaṇḍi -

Adverb -vikhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria