Declension table of ?vikha

Deva

MasculineSingularDualPlural
Nominativevikhaḥ vikhau vikhāḥ
Vocativevikha vikhau vikhāḥ
Accusativevikham vikhau vikhān
Instrumentalvikhena vikhābhyām vikhaiḥ vikhebhiḥ
Dativevikhāya vikhābhyām vikhebhyaḥ
Ablativevikhāt vikhābhyām vikhebhyaḥ
Genitivevikhasya vikhayoḥ vikhānām
Locativevikhe vikhayoḥ vikheṣu

Compound vikha -

Adverb -vikham -vikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria