Declension table of ?viketu

Deva

NeuterSingularDualPlural
Nominativeviketu viketunī viketūni
Vocativeviketu viketunī viketūni
Accusativeviketu viketunī viketūni
Instrumentalviketunā viketubhyām viketubhiḥ
Dativeviketune viketubhyām viketubhyaḥ
Ablativeviketunaḥ viketubhyām viketubhyaḥ
Genitiveviketunaḥ viketunoḥ viketūnām
Locativeviketuni viketunoḥ viketuṣu

Compound viketu -

Adverb -viketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria