Declension table of ?viketu

Deva

MasculineSingularDualPlural
Nominativeviketuḥ viketū viketavaḥ
Vocativeviketo viketū viketavaḥ
Accusativeviketum viketū viketūn
Instrumentalviketunā viketubhyām viketubhiḥ
Dativeviketave viketubhyām viketubhyaḥ
Ablativeviketoḥ viketubhyām viketubhyaḥ
Genitiveviketoḥ viketvoḥ viketūnām
Locativeviketau viketvoḥ viketuṣu

Compound viketu -

Adverb -viketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria