Declension table of ?vikaśyapa

Deva

NeuterSingularDualPlural
Nominativevikaśyapam vikaśyape vikaśyapāni
Vocativevikaśyapa vikaśyape vikaśyapāni
Accusativevikaśyapam vikaśyape vikaśyapāni
Instrumentalvikaśyapena vikaśyapābhyām vikaśyapaiḥ
Dativevikaśyapāya vikaśyapābhyām vikaśyapebhyaḥ
Ablativevikaśyapāt vikaśyapābhyām vikaśyapebhyaḥ
Genitivevikaśyapasya vikaśyapayoḥ vikaśyapānām
Locativevikaśyape vikaśyapayoḥ vikaśyapeṣu

Compound vikaśyapa -

Adverb -vikaśyapam -vikaśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria