Declension table of ?vikatthita

Deva

NeuterSingularDualPlural
Nominativevikatthitam vikatthite vikatthitāni
Vocativevikatthita vikatthite vikatthitāni
Accusativevikatthitam vikatthite vikatthitāni
Instrumentalvikatthitena vikatthitābhyām vikatthitaiḥ
Dativevikatthitāya vikatthitābhyām vikatthitebhyaḥ
Ablativevikatthitāt vikatthitābhyām vikatthitebhyaḥ
Genitivevikatthitasya vikatthitayoḥ vikatthitānām
Locativevikatthite vikatthitayoḥ vikatthiteṣu

Compound vikatthita -

Adverb -vikatthitam -vikatthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria