Declension table of ?vikatthanīya

Deva

NeuterSingularDualPlural
Nominativevikatthanīyam vikatthanīye vikatthanīyāni
Vocativevikatthanīya vikatthanīye vikatthanīyāni
Accusativevikatthanīyam vikatthanīye vikatthanīyāni
Instrumentalvikatthanīyena vikatthanīyābhyām vikatthanīyaiḥ
Dativevikatthanīyāya vikatthanīyābhyām vikatthanīyebhyaḥ
Ablativevikatthanīyāt vikatthanīyābhyām vikatthanīyebhyaḥ
Genitivevikatthanīyasya vikatthanīyayoḥ vikatthanīyānām
Locativevikatthanīye vikatthanīyayoḥ vikatthanīyeṣu

Compound vikatthanīya -

Adverb -vikatthanīyam -vikatthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria