Declension table of ?vikatthanīya

Deva

MasculineSingularDualPlural
Nominativevikatthanīyaḥ vikatthanīyau vikatthanīyāḥ
Vocativevikatthanīya vikatthanīyau vikatthanīyāḥ
Accusativevikatthanīyam vikatthanīyau vikatthanīyān
Instrumentalvikatthanīyena vikatthanīyābhyām vikatthanīyaiḥ vikatthanīyebhiḥ
Dativevikatthanīyāya vikatthanīyābhyām vikatthanīyebhyaḥ
Ablativevikatthanīyāt vikatthanīyābhyām vikatthanīyebhyaḥ
Genitivevikatthanīyasya vikatthanīyayoḥ vikatthanīyānām
Locativevikatthanīye vikatthanīyayoḥ vikatthanīyeṣu

Compound vikatthanīya -

Adverb -vikatthanīyam -vikatthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria