Declension table of ?vikatthanā

Deva

FeminineSingularDualPlural
Nominativevikatthanā vikatthane vikatthanāḥ
Vocativevikatthane vikatthane vikatthanāḥ
Accusativevikatthanām vikatthane vikatthanāḥ
Instrumentalvikatthanayā vikatthanābhyām vikatthanābhiḥ
Dativevikatthanāyai vikatthanābhyām vikatthanābhyaḥ
Ablativevikatthanāyāḥ vikatthanābhyām vikatthanābhyaḥ
Genitivevikatthanāyāḥ vikatthanayoḥ vikatthanānām
Locativevikatthanāyām vikatthanayoḥ vikatthanāsu

Adverb -vikatthanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria