Declension table of ?vikatthana

Deva

NeuterSingularDualPlural
Nominativevikatthanam vikatthane vikatthanāni
Vocativevikatthana vikatthane vikatthanāni
Accusativevikatthanam vikatthane vikatthanāni
Instrumentalvikatthanena vikatthanābhyām vikatthanaiḥ
Dativevikatthanāya vikatthanābhyām vikatthanebhyaḥ
Ablativevikatthanāt vikatthanābhyām vikatthanebhyaḥ
Genitivevikatthanasya vikatthanayoḥ vikatthanānām
Locativevikatthane vikatthanayoḥ vikatthaneṣu

Compound vikatthana -

Adverb -vikatthanam -vikatthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria