Declension table of ?vikatthana

Deva

MasculineSingularDualPlural
Nominativevikatthanaḥ vikatthanau vikatthanāḥ
Vocativevikatthana vikatthanau vikatthanāḥ
Accusativevikatthanam vikatthanau vikatthanān
Instrumentalvikatthanena vikatthanābhyām vikatthanaiḥ vikatthanebhiḥ
Dativevikatthanāya vikatthanābhyām vikatthanebhyaḥ
Ablativevikatthanāt vikatthanābhyām vikatthanebhyaḥ
Genitivevikatthanasya vikatthanayoḥ vikatthanānām
Locativevikatthane vikatthanayoḥ vikatthaneṣu

Compound vikatthana -

Adverb -vikatthanam -vikatthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria