Declension table of ?vikasvara

Deva

NeuterSingularDualPlural
Nominativevikasvaram vikasvare vikasvarāṇi
Vocativevikasvara vikasvare vikasvarāṇi
Accusativevikasvaram vikasvare vikasvarāṇi
Instrumentalvikasvareṇa vikasvarābhyām vikasvaraiḥ
Dativevikasvarāya vikasvarābhyām vikasvarebhyaḥ
Ablativevikasvarāt vikasvarābhyām vikasvarebhyaḥ
Genitivevikasvarasya vikasvarayoḥ vikasvarāṇām
Locativevikasvare vikasvarayoḥ vikasvareṣu

Compound vikasvara -

Adverb -vikasvaram -vikasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria