Declension table of ?vikasvara

Deva

MasculineSingularDualPlural
Nominativevikasvaraḥ vikasvarau vikasvarāḥ
Vocativevikasvara vikasvarau vikasvarāḥ
Accusativevikasvaram vikasvarau vikasvarān
Instrumentalvikasvareṇa vikasvarābhyām vikasvaraiḥ
Dativevikasvarāya vikasvarābhyām vikasvarebhyaḥ
Ablativevikasvarāt vikasvarābhyām vikasvarebhyaḥ
Genitivevikasvarasya vikasvarayoḥ vikasvarāṇām
Locativevikasvare vikasvarayoḥ vikasvareṣu

Compound vikasvara -

Adverb -vikasvaram -vikasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria