Declension table of ?vikasvara

Deva

MasculineSingularDualPlural
Nominativevikasvaraḥ vikasvarau vikasvarāḥ
Vocativevikasvara vikasvarau vikasvarāḥ
Accusativevikasvaram vikasvarau vikasvarān
Instrumentalvikasvareṇa vikasvarābhyām vikasvaraiḥ vikasvarebhiḥ
Dativevikasvarāya vikasvarābhyām vikasvarebhyaḥ
Ablativevikasvarāt vikasvarābhyām vikasvarebhyaḥ
Genitivevikasvarasya vikasvarayoḥ vikasvarāṇām
Locativevikasvare vikasvarayoḥ vikasvareṣu

Compound vikasvara -

Adverb -vikasvaram -vikasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria