Declension table of ?vikasta

Deva

MasculineSingularDualPlural
Nominativevikastaḥ vikastau vikastāḥ
Vocativevikasta vikastau vikastāḥ
Accusativevikastam vikastau vikastān
Instrumentalvikastena vikastābhyām vikastaiḥ vikastebhiḥ
Dativevikastāya vikastābhyām vikastebhyaḥ
Ablativevikastāt vikastābhyām vikastebhyaḥ
Genitivevikastasya vikastayoḥ vikastānām
Locativevikaste vikastayoḥ vikasteṣu

Compound vikasta -

Adverb -vikastam -vikastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria