Declension table of ?vikasitavadanā

Deva

FeminineSingularDualPlural
Nominativevikasitavadanā vikasitavadane vikasitavadanāḥ
Vocativevikasitavadane vikasitavadane vikasitavadanāḥ
Accusativevikasitavadanām vikasitavadane vikasitavadanāḥ
Instrumentalvikasitavadanayā vikasitavadanābhyām vikasitavadanābhiḥ
Dativevikasitavadanāyai vikasitavadanābhyām vikasitavadanābhyaḥ
Ablativevikasitavadanāyāḥ vikasitavadanābhyām vikasitavadanābhyaḥ
Genitivevikasitavadanāyāḥ vikasitavadanayoḥ vikasitavadanānām
Locativevikasitavadanāyām vikasitavadanayoḥ vikasitavadanāsu

Adverb -vikasitavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria