Declension table of ?vikasitavadana

Deva

NeuterSingularDualPlural
Nominativevikasitavadanam vikasitavadane vikasitavadanāni
Vocativevikasitavadana vikasitavadane vikasitavadanāni
Accusativevikasitavadanam vikasitavadane vikasitavadanāni
Instrumentalvikasitavadanena vikasitavadanābhyām vikasitavadanaiḥ
Dativevikasitavadanāya vikasitavadanābhyām vikasitavadanebhyaḥ
Ablativevikasitavadanāt vikasitavadanābhyām vikasitavadanebhyaḥ
Genitivevikasitavadanasya vikasitavadanayoḥ vikasitavadanānām
Locativevikasitavadane vikasitavadanayoḥ vikasitavadaneṣu

Compound vikasitavadana -

Adverb -vikasitavadanam -vikasitavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria