Declension table of ?vikasitavadana

Deva

MasculineSingularDualPlural
Nominativevikasitavadanaḥ vikasitavadanau vikasitavadanāḥ
Vocativevikasitavadana vikasitavadanau vikasitavadanāḥ
Accusativevikasitavadanam vikasitavadanau vikasitavadanān
Instrumentalvikasitavadanena vikasitavadanābhyām vikasitavadanaiḥ vikasitavadanebhiḥ
Dativevikasitavadanāya vikasitavadanābhyām vikasitavadanebhyaḥ
Ablativevikasitavadanāt vikasitavadanābhyām vikasitavadanebhyaḥ
Genitivevikasitavadanasya vikasitavadanayoḥ vikasitavadanānām
Locativevikasitavadane vikasitavadanayoḥ vikasitavadaneṣu

Compound vikasitavadana -

Adverb -vikasitavadanam -vikasitavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria