Declension table of ?vikasitanayanavadanakamala

Deva

MasculineSingularDualPlural
Nominativevikasitanayanavadanakamalaḥ vikasitanayanavadanakamalau vikasitanayanavadanakamalāḥ
Vocativevikasitanayanavadanakamala vikasitanayanavadanakamalau vikasitanayanavadanakamalāḥ
Accusativevikasitanayanavadanakamalam vikasitanayanavadanakamalau vikasitanayanavadanakamalān
Instrumentalvikasitanayanavadanakamalena vikasitanayanavadanakamalābhyām vikasitanayanavadanakamalaiḥ vikasitanayanavadanakamalebhiḥ
Dativevikasitanayanavadanakamalāya vikasitanayanavadanakamalābhyām vikasitanayanavadanakamalebhyaḥ
Ablativevikasitanayanavadanakamalāt vikasitanayanavadanakamalābhyām vikasitanayanavadanakamalebhyaḥ
Genitivevikasitanayanavadanakamalasya vikasitanayanavadanakamalayoḥ vikasitanayanavadanakamalānām
Locativevikasitanayanavadanakamale vikasitanayanavadanakamalayoḥ vikasitanayanavadanakamaleṣu

Compound vikasitanayanavadanakamala -

Adverb -vikasitanayanavadanakamalam -vikasitanayanavadanakamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria