Declension table of ?vikasitā

Deva

FeminineSingularDualPlural
Nominativevikasitā vikasite vikasitāḥ
Vocativevikasite vikasite vikasitāḥ
Accusativevikasitām vikasite vikasitāḥ
Instrumentalvikasitayā vikasitābhyām vikasitābhiḥ
Dativevikasitāyai vikasitābhyām vikasitābhyaḥ
Ablativevikasitāyāḥ vikasitābhyām vikasitābhyaḥ
Genitivevikasitāyāḥ vikasitayoḥ vikasitānām
Locativevikasitāyām vikasitayoḥ vikasitāsu

Adverb -vikasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria