Declension table of ?vikasana

Deva

NeuterSingularDualPlural
Nominativevikasanam vikasane vikasanāni
Vocativevikasana vikasane vikasanāni
Accusativevikasanam vikasane vikasanāni
Instrumentalvikasanena vikasanābhyām vikasanaiḥ
Dativevikasanāya vikasanābhyām vikasanebhyaḥ
Ablativevikasanāt vikasanābhyām vikasanebhyaḥ
Genitivevikasanasya vikasanayoḥ vikasanānām
Locativevikasane vikasanayoḥ vikasaneṣu

Compound vikasana -

Adverb -vikasanam -vikasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria