Declension table of ?vikartita

Deva

NeuterSingularDualPlural
Nominativevikartitam vikartite vikartitāni
Vocativevikartita vikartite vikartitāni
Accusativevikartitam vikartite vikartitāni
Instrumentalvikartitena vikartitābhyām vikartitaiḥ
Dativevikartitāya vikartitābhyām vikartitebhyaḥ
Ablativevikartitāt vikartitābhyām vikartitebhyaḥ
Genitivevikartitasya vikartitayoḥ vikartitānām
Locativevikartite vikartitayoḥ vikartiteṣu

Compound vikartita -

Adverb -vikartitam -vikartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria