Declension table of ?vikarmaniratā

Deva

FeminineSingularDualPlural
Nominativevikarmaniratā vikarmanirate vikarmaniratāḥ
Vocativevikarmanirate vikarmanirate vikarmaniratāḥ
Accusativevikarmaniratām vikarmanirate vikarmaniratāḥ
Instrumentalvikarmaniratayā vikarmaniratābhyām vikarmaniratābhiḥ
Dativevikarmaniratāyai vikarmaniratābhyām vikarmaniratābhyaḥ
Ablativevikarmaniratāyāḥ vikarmaniratābhyām vikarmaniratābhyaḥ
Genitivevikarmaniratāyāḥ vikarmaniratayoḥ vikarmaniratānām
Locativevikarmaniratāyām vikarmaniratayoḥ vikarmaniratāsu

Adverb -vikarmaniratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria