Declension table of ?vikarmanirata

Deva

MasculineSingularDualPlural
Nominativevikarmanirataḥ vikarmaniratau vikarmaniratāḥ
Vocativevikarmanirata vikarmaniratau vikarmaniratāḥ
Accusativevikarmaniratam vikarmaniratau vikarmaniratān
Instrumentalvikarmaniratena vikarmaniratābhyām vikarmanirataiḥ vikarmaniratebhiḥ
Dativevikarmaniratāya vikarmaniratābhyām vikarmaniratebhyaḥ
Ablativevikarmaniratāt vikarmaniratābhyām vikarmaniratebhyaḥ
Genitivevikarmaniratasya vikarmaniratayoḥ vikarmaniratānām
Locativevikarmanirate vikarmaniratayoḥ vikarmanirateṣu

Compound vikarmanirata -

Adverb -vikarmaniratam -vikarmaniratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria