Declension table of vikarālatā

Deva

FeminineSingularDualPlural
Nominativevikarālatā vikarālate vikarālatāḥ
Vocativevikarālate vikarālate vikarālatāḥ
Accusativevikarālatām vikarālate vikarālatāḥ
Instrumentalvikarālatayā vikarālatābhyām vikarālatābhiḥ
Dativevikarālatāyai vikarālatābhyām vikarālatābhyaḥ
Ablativevikarālatāyāḥ vikarālatābhyām vikarālatābhyaḥ
Genitivevikarālatāyāḥ vikarālatayoḥ vikarālatānām
Locativevikarālatāyām vikarālatayoḥ vikarālatāsu

Adverb -vikarālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria