Declension table of vikarāla

Deva

MasculineSingularDualPlural
Nominativevikarālaḥ vikarālau vikarālāḥ
Vocativevikarāla vikarālau vikarālāḥ
Accusativevikarālam vikarālau vikarālān
Instrumentalvikarālena vikarālābhyām vikarālaiḥ vikarālebhiḥ
Dativevikarālāya vikarālābhyām vikarālebhyaḥ
Ablativevikarālāt vikarālābhyām vikarālebhyaḥ
Genitivevikarālasya vikarālayoḥ vikarālānām
Locativevikarāle vikarālayoḥ vikarāleṣu

Compound vikarāla -

Adverb -vikarālam -vikarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria