Declension table of ?vikaraṇa

Deva

NeuterSingularDualPlural
Nominativevikaraṇam vikaraṇe vikaraṇāni
Vocativevikaraṇa vikaraṇe vikaraṇāni
Accusativevikaraṇam vikaraṇe vikaraṇāni
Instrumentalvikaraṇena vikaraṇābhyām vikaraṇaiḥ
Dativevikaraṇāya vikaraṇābhyām vikaraṇebhyaḥ
Ablativevikaraṇāt vikaraṇābhyām vikaraṇebhyaḥ
Genitivevikaraṇasya vikaraṇayoḥ vikaraṇānām
Locativevikaraṇe vikaraṇayoḥ vikaraṇeṣu

Compound vikaraṇa -

Adverb -vikaraṇam -vikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria