Declension table of ?vikaraṇa

Deva

MasculineSingularDualPlural
Nominativevikaraṇaḥ vikaraṇau vikaraṇāḥ
Vocativevikaraṇa vikaraṇau vikaraṇāḥ
Accusativevikaraṇam vikaraṇau vikaraṇān
Instrumentalvikaraṇena vikaraṇābhyām vikaraṇaiḥ
Dativevikaraṇāya vikaraṇābhyām vikaraṇebhyaḥ
Ablativevikaraṇāt vikaraṇābhyām vikaraṇebhyaḥ
Genitivevikaraṇasya vikaraṇayoḥ vikaraṇānām
Locativevikaraṇe vikaraṇayoḥ vikaraṇeṣu

Compound vikaraṇa -

Adverb -vikaraṇam -vikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria