Declension table of ?vikarṣaṇā

Deva

FeminineSingularDualPlural
Nominativevikarṣaṇā vikarṣaṇe vikarṣaṇāḥ
Vocativevikarṣaṇe vikarṣaṇe vikarṣaṇāḥ
Accusativevikarṣaṇām vikarṣaṇe vikarṣaṇāḥ
Instrumentalvikarṣaṇayā vikarṣaṇābhyām vikarṣaṇābhiḥ
Dativevikarṣaṇāyai vikarṣaṇābhyām vikarṣaṇābhyaḥ
Ablativevikarṣaṇāyāḥ vikarṣaṇābhyām vikarṣaṇābhyaḥ
Genitivevikarṣaṇāyāḥ vikarṣaṇayoḥ vikarṣaṇānām
Locativevikarṣaṇāyām vikarṣaṇayoḥ vikarṣaṇāsu

Adverb -vikarṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria